Aditya Hridayam Stotra

Aditya Hridayam Stotra Lyrics

Surya Bhakti Smaran  by Rajalakshmee Sanjay

Song  ·  157,160 Plays  ·  9:15  ·  Sanskrit

© 2022 Rajshri Media (P) Limited

Aditya Hridayam Stotra Lyrics

ततो युद्धपरिश्रान्तं समरे चिन्तया स्थितम्।
raavana chaagratho drushtva yudhay samupasthitam.
दैवतैश्च समागम्य द्रष्टुमभ्यागतो रणम्।

ram ram mahabaho shrinu guhyan sanatanam.
yen sarvanarin vatsa samare vijayishyasi.
आदित्यहृदयं पुण्यं सर्वशत्रुविनाशनम्।

चिन्ताशोकप्रशमनम् आयुर्वर्धनमुत्तमम्॥

रश्मिमंतं समुद्यन्तं देवासुरनमस्कृतम्।
पूजयस्व विवस्वन्तं भास्करं भुवनेश्वरम्॥
sarvadevatmako hyesh tejasvi rashmibhavnah.
एष देवासुरगणाँल्लोकान् पाति गभस्तिभिः॥

एष ब्रह्मा च विष्णुश्च शिवः स्कन्दः प्रजापतिः।
महेन्द्रो धनदः कालो यमः सोमो ह्यपां पतिः॥ ॥
पितरो वसवः साध्या ह्यश्विनौ मरुतो मनुः।
vayurvahnih prajapraan ritukarta prabhakarah.

आदित्यः सविता सूर्यः खगः पूषा गभस्तिमान्।
suvarnasadrusho bhanurhiranyareta divakarh.

haridshvah sahatrarchih saptsaptirmarichiman.

हिरण्यगर्भः शिशिरस्तपनो भास्करो रविः।
अग्निगर्भोऽदितेः पुत्रः शङ्खः शिशिरनाशनः॥

vyomnathastamobhedi rigyajulsamparga.
ghanvrishtirapa mitro vindhyavithiplavangamah.
आतपी मण्डली मृत्युः पिङ्गलः सर्वतापनः।
कविर्विश्वो महातेजाः रक्तः सर्वभवोद्भवः॥

nakshatragrahataranamadhipo vishwabhavanah.
tejasampi tejasvi dwadashatman namostu te.

namah purvaay girye pashchimayadraye namah.
jyotirgnana pataye dinadhipatye namah.
jayay jaibhadray haryashvaay namo namah.

nam ugray viraai sarangay namo namah.
namah padmaprabodhay martanday namo namah.
brahmeshanauteshaay suryaayadityavarchase.
bhaasvate sarvabhakshai raudray vapushe namah.

तमोघ्नाय हिमघ्नाय शत्रुघ्नायामितात्मने।
kritagnaghnay devaay jyotishaan pataye namah.

taptchamikarabhaay vahnaye vishwakarmane.
namastamobhinighnay ruchaye loksakshine.
naashayatyesh vai bhootan tadev srujati prabhuh.
payatyesh tapatyesh varshatyesh gabhastibhih.

एष सुप्तेषु जागर्ति भूतेषु परिनिष्ठितः।
esh evagnihotran c falan chaiwagnihotrinam.
वेदाश्च क्रतवश्चैव क्रतूनां फलमेव च।

एनमापत्सु कृच्छ्रेषु कान्तारेषु भयेषु च।
कीर्तयन् पुरुषः कश्चिन्नावसीदति राघव॥

poojayasvinamecagro devdevam jagatpatim.
एतत् त्रिगुणितं जप्त्वा युद्धेषु विजयिष्यसि॥
अस्मिन् क्षणे महाबाहो रावणं त्वं वधिष्यसि।

etchhrutva mahateja nashtashokobhavattada.
dharyamas suprito raghavah prayatatmavan.
adityam prekshya japtva tu paran harshamwaptavan.
trirachamya shuchirbhutva dhanuradaay veeryavan.

Writer(s): Trad, Rajalakshmee Sanjay<br>Lyrics powered by www.musixmatch.com


More from Surya Bhakti Smaran

Loading

You Might Like

Loading


9m 15s  ·  Sanskrit

© 2022 Rajshri Media (P) Limited

FAQs for Aditya Hridayam Stotra